ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥
“Om Tryambakam Yajamahe Sugandhim Pushti-Vardhanam
Urvarukamiva Bandhanan Mrityormukshiya Mamritat॥”
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात ।
“Om Tatpurushaay Vidmahe Vidmahe Mahadevaay Deemahi Tanno Rudrah Prachodayat॥”
प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥
Praatah Smaraami Bhava-Bhiiti-Haram Suresham
Ganggaa-Dharam Vrssabha-Vaahanam-Ambikesham.
Khattvaangga-Shuula-Varada-Abhaya-Hastam-Iisham
Samsaara-Roga-Haram-Aussadham-Advitiiyam.
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
Dhyaye nnityam mahesham rajata
Girinibham charuchandravatansam
Ratna kalpo jjvalaṅgam parasu
Mragavara bhitihastam prasannam ।
Padma sinam samantat stuta
Mamara ganair vyaghrakrttim vasanam
Visvadyam visvabijam nikhila
Bhayaharam pancavaktram trinetram ॥
ब्रह्ममुरारि सुरार्चितलिंगम्
निर्मलभाषितशोभितलिंगम् ।
जन्मज दुःख विनाशकलिंगम्
तत्प्रणमामि सदाशिवलिंगम्
Brahma-Muraari-Sura-Arcita-Linggam
Nirmala-Bhaasita-Shobhita-Linggam |
Janmaja-Duhkha-Vinaashaka-Linggam
Tat Prannamaami Sadaashiva-Linggam |
I bow to that Sadashiva Linga, which is worshiped by Brahma, Vishnu and the gods, which is pure, bright and beautiful. I bow to that Sadashiv Linga, which is the destroyer of the sins of many births. (The one who grants salvation)